top of page

१) वार्ताली

रक्ताम्भोरुहकर्णिकोपरिगते शावासने

 

संस्थितां

 

मुण्डस्रक्परिराजमानहृदयां

 

नीलाश्मसद्रोचिषम् ।

 

हस्ताब्जैर्मुसलंहलाऽभयवरान् सम्बिभ्रतीं

 

सत्कुचां

 

वार्तालीमरुणाम्बरां त्रिनयनां वन्दे

 

वराहाननाम् ॥

 

वार्ताली वाराही देव्यै नमः ।

 

२) अश्वारूढा

 

रक्तामश्वाधिरूढां शशिधरशकलाबद्धमौलिं

 

त्रिनेत्रां

 

पाशेनाबध्य साध्यां स्मरशरविवशां

 

दक्षिणेनानयन्तीम् ।

 

हस्तेनान्येन वेत्रं वरकनकमयं धारयन्तीं

 

मनोज्ञां

 

देवीं ध्यायेदजस्रं कुचभरनमितां

 

दिव्यहाराभिरामाम् ॥

 

अश्वारूढा वाराही देव्यै नमः ।

- वाराही धूम्रवर्णा च भक्षयन्ती रिपून् सदा । पशुरूपान् मुनिसुरैर्वन्दितां धूम्ररूपिणीम् ॥

 

३) धूम्र वाराही

 

धूम्र वाराही देव्यै नमः ।

 

- ४) अस्त्र वाराही

 

नमस्ते अस्त्रवाराहि वैरिप्राणापहारिणि । गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ शत्रुरूपपशून् हत्वा आशु मांसं च भक्षय । वाराहि त्वां सदा वन्दे वन्द्ये चास्त्रस्वरूपिणी ||

 

अस्त्र वाराही देव्यै नमः ।

 

- ५) सुमुखी वाराही

 

गुञ्जानिर्मितहारभूषितकुचां सद्यौवनोल्लासिनीं हस्ताभ्यां नृकपालखङ्गलतिके रम्ये मुदा

 

बिभ्रतीम् ।

 

रक्तालङ्कृतिवस्त्रलेपनलसद्देहप्रभां ध्यायतां नृणां श्रीसुमुखीं शवासनगतां स्युः सर्वदा

 

सम्पदः ॥

 

सुमुखी वाराही देव्यै नमः ।


६) निग्रह वाराही

 

विद्युद्रोचिर्हस्तपद्मैर्दधाना

 

पाशं शक्तिं मुद्गरं चाङ्कुशं च ।

 

नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा

 

वाराही नः शत्रुवर्गं क्षिणोतु ॥ निग्रह वाराही देव्यै नमः ।

 

७) स्वप्न वाराही -

 

मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां

 

कोलास्यां शशिशेखरामचलया दंष्ट्रातले

 

शोभिनीम् ।

 

बिभ्राणां स्वकराम्बुजैरसिलतां चर्मासि पाशं

 

सृणिं

 

वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम्

 

स्वप्न वाराही देव्यै नमः ।

 

-

 

८) वश्य वाराही

 

तारे तारिणि देवि विश्वजननी प्रौढप्रतापान्विते

 

तारे दिक्षु विपक्षपक्षदलिनि वाचाचला

 

वारुणी ।

 

लक्ष्मीकारिणी कीर्तिधारिणि

 

महासौभाग्यसन्धायिनि

 

रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥ वश्य वाराही देव्यै नमः ।

 

-

 

९) किरात वाराही -

 

घोणी घर्घर निस्वनाञ्चितमुखां कौटिल्य

 

चिन्तां परां

 

उग्रां कालिमकालमेघपटलच्छन्नोरु

 

तेजस्विनीम् ।

 

क्रूरां दीर्घविनील रोमपटलामश्रूयतामीश्वरीं

 

ध्यायेत्क्रोडमुखीं त्रिलोकजननीमुग्रासि

 

दण्डान्विता ॥

 

किरात वाराही देव्यै नमः ।

 

- १०) लघु वाराही

 

महार्णवे निपतितां उद्धरन्तीं वसुन्धराम् । महादंष्ट्रां महाकायां नमाम्युन्मत्तभैरवीम् ॥

मुसलासिलसद्घण्टाहलोद्यत्कर पङ्कजाम् । गदावरदसम्युक्तां वाराहीं नीरदप्रभाम् ॥ लघु वाराही देवतायै नमः ।

 

- ११) बृहद्वाराही -

 

रक्ताम्बुजे प्रेतवरासनस्थामर्थोरुकामार्भटिकासनस्थाम् ।

दंष्ट्रोल्लसत्पोत्रिमुखारविन्दां कोटीरसञ्च्छिन्न हिमांशुरेखाम् ।

हलं कपालं दधतीं कराभ्यां वामेतराभ्यां मुसलेष्टदौ च ।

रक्ताम्बरां रक्तपटोत्तरीयां प्रवालकर्णाभरणां त्रिनेत्राम् ।

श्यामां समस्ताभरणं सृगाढ्यां वाराहि सञ्ज्ञां प्रणमामि नित्यम् ॥

बृहद्वाराही देवतायै नमः ।

 

१२) महावाराही -

प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थिताम् । इन्द्रनीलमहातेजः प्रकाशां विश्वमातरम् ॥ कदम्बमुण्डमालाढ्यां नवरत्नविभूषिताम् । अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥ कौशेयार्धोरुकां चारुप्रवालमणिभूषणाम् । दण्डेन मुसलेनापि वरदेनाऽभयेन च ॥ विराजितचतुर्बाहुं कपिलाक्षीं सुमध्यमाम् । नितम्बिनीमुत्पलाभां कठोरघनसत्कुचाम् ॥ महावाराही देवतायै नमः ।

श्री वाराही स्वरूप ध्यान श्लोकाः

bottom of page