( पंजी. यूके 065014202100596 )
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः, नमो नमो जगद्धात्र्यै जगत कर्ताये नमो नमः,
नमोऽस्तुते जगन्मात्रे कारणायै नमो नमः, प्रसीद जगतां मातः वाराह्यै ते नमो नमः ।
१) वार्ताली
रक्ताम्भोरुहकर्णिकोपरिगते शावासने
संस्थितां
मुण्डस्रक्परिराजमानहृदयां
नीलाश्मसद्रोचिषम् ।
हस्ताब्जैर्मुसलंहलाऽभयवरान् सम्बिभ्रतीं
सत्कुचां
वार्तालीमरुणाम्बरां त्रिनयनां वन्दे
वराहाननाम् ॥
वार्ताली वाराही देव्यै नमः ।
२) अश्वारूढा
रक्तामश्वाधिरूढां शशिधरशकलाबद्धमौलिं
त्रिनेत्रां
पाशेनाबध्य साध्यां स्मरशरविवशां
दक्षिणेनानयन्तीम् ।
हस्तेनान्येन वेत्रं वरकनकमयं धारयन्तीं
मनोज्ञां
देवीं ध्यायेदजस्रं कुचभरनमितां
दिव्यहाराभिरामाम् ॥
अश्वारूढा वाराही देव्यै नमः ।
- वाराही धूम्रवर्णा च भक्षयन्ती रिपून् सदा । पशुरूपान् मुनिसुरैर्वन्दितां धूम्ररूपिणीम् ॥
३) धूम्र वाराही
धूम्र वाराही देव्यै नमः ।
- ४) अस्त्र वाराही
नमस्ते अस्त्रवाराहि वैरिप्राणापहारिणि । गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥ शत्रुरूपपशून् हत्वा आशु मांसं च भक्षय । वाराहि त्वां सदा वन्दे वन्द्ये चास्त्रस्वरूपिणी ||
अस्त्र वाराही देव्यै नमः ।
- ५) सुमुखी वाराही
गुञ्जानिर्मितहारभूषितकुचां सद्यौवनोल्लासिनीं हस्ताभ्यां नृकपालखङ्गलतिके रम्ये मुदा
बिभ्रतीम् ।
रक्तालङ्कृतिवस्त्रलेपनलसद्देहप्रभां ध्यायतां नृणां श्रीसुमुखीं शवासनगतां स्युः सर्वदा
सम्पदः ॥
सुमुखी वाराही देव्यै नमः ।
६) निग्रह वाराही
विद्युद्रोचिर्हस्तपद्मैर्दधाना
पाशं शक्तिं मुद्गरं चाङ्कुशं च ।
नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा
वाराही नः शत्रुवर्गं क्षिणोतु ॥ निग्रह वाराही देव्यै नमः ।
७) स्वप्न वाराही -
मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां
कोलास्यां शशिशेखरामचलया दंष्ट्रातले
शोभिनीम् ।
बिभ्राणां स्वकराम्बुजैरसिलतां चर्मासि पाशं
सृणिं
वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम्
स्वप्न वाराही देव्यै नमः ।
-
८) वश्य वाराही
तारे तारिणि देवि विश्वजननी प्रौढप्रतापान्विते
तारे दिक्षु विपक्षपक्षदलिनि वाचाचला
वारुणी ।
लक्ष्मीकारिणी कीर्तिधारिणि
महासौभाग्यसन्धायिनि
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥ वश्य वाराही देव्यै नमः ।
-
९) किरात वाराही -
घोणी घर्घर निस्वनाञ्चितमुखां कौटिल्य
चिन्तां परां
उग्रां कालिमकालमेघपटलच्छन्नोरु
तेजस्विनीम् ।
क्रूरां दीर्घविनील रोमपटलामश्रूयतामीश्वरीं
ध्यायेत्क्रोडमुखीं त्रिलोकजननीमुग्रासि
दण्डान्विता ॥
किरात वाराही देव्यै नमः ।
- १०) लघु वाराही
महार्णवे निपतितां उद्धरन्तीं वसुन्धराम् । महादंष्ट्रां महाकायां नमाम्युन्मत्तभैरवीम् ॥
मुसलासिलसद्घण्टाहलोद्यत्कर पङ्कजाम् । गदावरदसम्युक्तां वाराहीं नीरदप्रभाम् ॥ लघु वाराही देवतायै नमः ।
- ११) बृहद्वाराही -
रक्ताम्बुजे प्रेतवरासनस्थामर्थोरुकामार्भटिकासनस्थाम् ।
दंष्ट्रोल्लसत्पोत्रिमुखारविन्दां कोटीरसञ्च्छिन्न हिमांशुरेखाम् ।
हलं कपालं दधतीं कराभ्यां वामेतराभ्यां मुसलेष्टदौ च ।
रक्ताम्बरां रक्तपटोत्तरीयां प्रवालकर्णाभरणां त्रिनेत्राम् ।
श्यामां समस्ताभरणं सृगाढ्यां वाराहि सञ्ज्ञां प्रणमामि नित्यम् ॥
बृहद्वाराही देवतायै नमः ।
१२) महावाराही -
प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थिताम् । इन्द्रनीलमहातेजः प्रकाशां विश्वमातरम् ॥ कदम्बमुण्डमालाढ्यां नवरत्नविभूषिताम् । अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥ कौशेयार्धोरुकां चारुप्रवालमणिभूषणाम् । दण्डेन मुसलेनापि वरदेनाऽभयेन च ॥ विराजितचतुर्बाहुं कपिलाक्षीं सुमध्यमाम् । नितम्बिनीमुत्पलाभां कठोरघनसत्कुचाम् ॥ महावाराही देवतायै नमः ।
