top of page

देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद मातर्जगतोऽखिलस्य।

प्रसीद विश्वेश्वरि पाहि विश्वं, त्वमीश्वरी देवि चराचरस्य॥1॥

आधारभूता जगतस्त्वमेका, महीस्वरूपेण यतः स्थितासि।

अपां स्वरूपस्थितया त्वयैतदाप्यायते, कृत्स्नमलङ्घ्यवीर्ये॥2॥

त्वं वैष्णवीशक्तिरनन्तवीर्या, विश्वस्य बीजं परमासि माया।

सम्मोहितं देवि समस्तमेतत्त्वं, वै प्रसन्ना भुवि मुक्तिहेतुः॥3॥

विद्याः समस्तास्तव देवि भेदाः, स्त्रिायः समस्ताः सकला जगत्सु।

त्वयैकया पूरितमम्बयैतत्, का ते स्तुतिः स्तव्यपरापरोक्तिः॥4॥

सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी। त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥5॥

सर्वस्य बुद्धिरूपेण जनस्य हृदिसंस्थिते। स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते॥6॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि। विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते॥7॥

सर्वमङ्गलमाङ्गल्ये शिवेसर्वार्थसाधिके। शरण्ये त्रयंबके गौरि नारायणि नमोऽस्तु ते॥8॥

सृष्टिस्थितिविनाशानां शक्तिभूतेसनातनि। गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥9॥

शरणागतदीनार्त परित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥10॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि। कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते॥11॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि। माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते॥12॥

मयूरकूक्कुटवृते महाशक्तिधरेऽनघे। कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते॥13॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे। प्रसीद वैष्णवीरूपे नारायणिनमोऽस्तु ते॥14॥

गृहीतोग्रमहाचक्त्रे दंष्ट्रोद्धृतवसुन्धरे। वराहरूपिणि शिवे नारायणिनमोऽस्तु ते॥15॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान्कृतोद्यमे। त्रेलोक्यत्राणसहिते नारायणिनमोऽस्तु ते॥16॥

किरीटिनि महावज्रसहस्रनयनोज्ज्वले। वृत्रप्राणहरे चौन्द्रि नारायणिनमोऽस्तु ते॥17॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले। घोररूपे महारावे नारायणिनमोऽस्तु ते॥18॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे। चामुण्डे मुण्डमथने नारायणिनमोऽस्तु ते॥19॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे। महारात्रि महामाये नारायणिनमोऽस्तु ते॥20॥

मेधे सरस्वति वरे भूति बाभ्रवितामसि। नियते त्वं प्रसीदेशे नारायणिनमोऽस्तु ते॥21॥

सर्वस्वरूपे सर्वेशेसर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देविनमोऽस्तु ते॥22॥

एतत्ते वदनं सौम्यंलोचनत्रायभूषितम्। पातु नः सर्वभूतेभ्यः कात्यायनिनमोऽस्तु ते॥23॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्। त्रिशूलं पातु नो भीतेर्भद्रकालिनमोऽस्तु ते॥24॥

नारायणि स्तुति

bottom of page